अमरकोशः


श्लोकः

रक्तोत्पलं कोकनदं नालो नालमथास्त्रियाम् । मृणालं बिसमब्जदिकदम्बे षण्डमस्त्रियाम् ॥ ४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रक्तोत्पल रक्तोत्पलम् नपुंसकलिङ्गः रक्तं च तदुत्पलं च ॥ समासः अकारान्तः
2 कोकनद कोकनदम् नपुंसकलिङ्गः कोकांश्चकवाकान् नदति । कः कृत् अकारान्तः
3 नाला नाला स्त्रीलिङ्गः नलति । णः कृत् आकारान्तः
4 नाल नालम् नपुंसकलिङ्गः नलति । णः कृत् अकारान्तः
5 मृणाल मृणालम् पुंलिङ्गः, नपुंसकलिङ्गः मृण्यते । कालन् कृत् अकारान्तः
6 विस विसम् नपुंसकलिङ्गः विस्यति । कः कृत् अकारान्तः
7 षण्ड षण्डम् पुंलिङ्गः, नपुंसकलिङ्गः अब्जेति । डः उणादिः अकारान्तः