नालम्

सुधाव्याख्या

नालेति । नलति । ‘णल बन्धे' (भ्वा० प० से०) । 'ज्वलिति-’ (३.१.१४०) इति णः । ‘नालं न ना पद्यदण्डे नाली शाककलम्बके’ ॥ (१) ॥ (२)द्वे उत्पलादिदण्डस्य ।