अमरकोशः


श्लोकः

पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् । प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चेत् चेत् अव्ययम् चेतति विच् कृत् तकारान्तः
2 यदि यदिः अव्ययम् यतनम् इन् इकारान्तः
3 अध्दा अध्दा अव्ययम् क्विप् कृत् आकारान्तः
4 अञ्जसा अञ्जसा अव्ययम् अञ्जं स्यति, सायति वा अच् कृत् आकारान्तः
5 प्रादुस् प्रादुस् अव्ययम् प्रात्ति उस् सकारान्तः
6 आविस् आविस् अव्ययम् अवते इर् (इस्) सकारान्तः
7 ओम् ओम् अव्ययम् अवति मन् उणादिः मकारान्तः
8 एवम् एवम् अव्ययम् वम् उणादिः मकारान्तः
9 परमम् परमम् अव्ययम् परं मिनीते, मिनोति, मीनाति वा डम् मकारान्तः