ओम्

सुधाव्याख्या

- अवति । ‘अव रक्षणादौ' (भ्वा० प० से०) । ‘अवतेष्टिलोपश्च' (उ० १.१४२) इति मन् एवं टिलोपः । ज्वरत्वर-' (६.४.२०) इत्यूठौ । गुण: (७.३.८४) ॥