अमरकोशः


श्लोकः

युक्ते द्वे साम्प्रतं स्थानेऽभीक्ष्णं शश्वदनारते । अभावे नह्य नो नापि मास्म मालं च वारणे ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 साम्प्रतम् साम्प्रतम् अव्ययम् सम्प्रतनम् डम् मकारान्तः
2 स्थाने स्थाने0 अव्ययम् स्थानस्य करणम् कृत् एकारान्तः
3 अभीक्ष्णम् अभीक्ष्णम् अव्ययम् अभिक्ष्णवनम् डम् मकारान्तः
4 शश्वत् शश्वत् अव्ययम् शशनम् वत् तकारान्तः
5 नहि नहिः अव्ययम् नह्यति इन् इकारान्तः
6 अव्ययम् अकारान्तः
7 नो नो अव्ययम् नह्यति डो ओकारान्तः
8 नः अव्ययम् अकारान्तः
9 मास्म मास्मः अव्ययम् मा च स्म च, अनयो: समाहारः तत्पुरुषः समासः अकारान्तः
10 मा मा अव्ययम् मानम् क्विप् कृत् आकारान्तः
11 अलम् अलम् अव्ययम् अलनम् अम् मकारान्तः