अमरकोशः


श्लोकः

माहिष्योऽर्याक्षत्रिययोः क्षत्तार्याशूद्रयोः सुतः । ब्राह्मण्यां क्षत्रियात्सूत: तस्यां वैदेहको विशः ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 माहिष्य माहिष्याः पुंलिङ्गः महिष्यां साधुः । यत् तद्धितः अकारान्तः
2 क्षत्तृ क्षत्तः पुंलिङ्गः क्षदति, क्षद्यते, वा । तृच् उणादिः ऋकारान्तः
3 सूत सूतः पुंलिङ्गः सूयते स्म । क्त कृत् अकारान्तः
4 वैदेहक वैदेहकः पुंलिङ्गः विदेहेषु भवः । अण् तद्धितः अकारान्तः