वैदेहकः

सुधाव्याख्या

- तेति । विदेहेषु भवः । ‘तत्र भवः' (४.३.५३) इत्यण् । विदेहस्यापत्यम् । 'जनपद-' (४.१.१६८) इत्यञ् । स्वार्थे कन् (ज्ञापि० ५.४.५) । 'वैदेहको वाणिजके शूद्रोद्वैश्यासुतेपि च' इति विश्वः (मेदिनी) ॥