मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि । मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् ॥ १०७ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | मेषकम्बल | मेषकम्बलः | पुंलिङ्गः | मेषलोमकृतः कम्बलः । | तत्पुरुषः | समासः | अकारान्तः |
2 | ऊर्णायु | ऊर्णायुः | पुंलिङ्गः | ऊर्णास्यास्ति । | युस् | तद्धितः | उकारान्तः |
3 | शशोर्ण | शशोर्णम् | नपुंसकलिङ्गः | शशस्य ऊर्णा । | तत्पुरुषः | समासः | अकारान्तः |
4 | शशलोमन् | शशलोमन्म् | नपुंसकलिङ्गः | शशस्य लोम ॥ | तत्पुरुषः | समासः | नकारान्तः |
5 | मधु | मधुम् | नपुंसकलिङ्गः | मन्यते । | उ | उणादिः | उकारान्तः |
6 | क्षौद्र | क्षौद्रम् | नपुंसकलिङ्गः | क्षुद्राभिर्मक्षिकाभिः कृतम् । | अञ् | तद्धितः | अकारान्तः |
7 | माक्षिक | माक्षिकम् | नपुंसकलिङ्गः | मक्षिकाभिः कृतम् । | अण् | तद्धितः | अकारान्तः |
8 | मधूच्छिष्ट | मधूच्छिष्टम् | नपुंसकलिङ्गः | मधुन उच्छिष्टम् ॥ | तत्पुरुषः | समासः | अकारान्तः |
9 | सिक्थक | सिक्थकम् | नपुंसकलिङ्गः | सिञ्चति, सिच्यते, वा । | थक् | उणादिः | अकारान्तः |