सिक्थकम्

सुधाव्याख्या

सिञ्चति, सिच्यते, वा । ‘पिच क्षरणे' (तु० उ० अ०) । ‘पातॄतुदिवचिरिचिसिचिभ्यस्थक्’ (उ० २.७) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


षिचँ क्षरणे
सिच् - उपदेशेऽजनुनासिक इत् 1.3.2, धात्वादेः षः सः 6.1.64,
तस्य लोपः 1.3.9
सिच् + थक् – उणादि २.७
सिच् + थ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सिक् + थ - चोः कुः 8.2.30
सिक्थ + कन् – ज्ञापि ५.४.५
सिक्थ + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सिक्थकम्
x000D