मधु

सुधाव्याख्या

मेति । मन्यते । ‘मन ज्ञाने' (दि० आ० अ०) । ‘फलिपाटि-' (उ० १.१८) इति साधु । ‘मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे । वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति' इति विश्वमेदिन्यौ ॥


प्रक्रिया

धातुः -


मन ज्ञाने
मन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मधु – उणादि १.१८
x000D