क्षौद्रम्

सुधाव्याख्या

क्षुद्राभिर्मक्षिकाभिः कृतम् । ‘क्षुद्राभ्रमर-' (४.३.११९) इत्यञ् । ‘क्षौद्रं तु मधुनीरयोः इति हेमचन्द्रः ॥


प्रक्रिया

धातुः -


क्षुद्रा + भिस् + अञ् - क्षुद्राभ्रमरवटरपादपादञ् 4.3.119
क्षुद्रा + अञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
क्षुद्रा + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
क्षुद्र् + अ - यस्येति च 6.4.148
क्षौद्रम् - तद्धितेष्वचामादेः 7.2.117
x000D