अमरकोशः


श्लोकः

मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि । मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् ॥ १०७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मेषकम्बल मेषकम्बलः पुंलिङ्गः मेषलोमकृतः कम्बलः । तत्पुरुषः समासः अकारान्तः
2 ऊर्णायु ऊर्णायुः पुंलिङ्गः ऊर्णास्यास्ति । युस् तद्धितः उकारान्तः
3 शशोर्ण शशोर्णम् नपुंसकलिङ्गः शशस्य ऊर्णा । तत्पुरुषः समासः अकारान्तः
4 शशलोमन् शशलोमन्म् नपुंसकलिङ्गः शशस्य लोम ॥ तत्पुरुषः समासः नकारान्तः
5 मधु मधुम् नपुंसकलिङ्गः मन्यते । उणादिः उकारान्तः
6 क्षौद्र क्षौद्रम् नपुंसकलिङ्गः क्षुद्राभिर्मक्षिकाभिः कृतम् । अञ् तद्धितः अकारान्तः
7 माक्षिक माक्षिकम् नपुंसकलिङ्गः मक्षिकाभिः कृतम् । अण् तद्धितः अकारान्तः
8 मधूच्छिष्ट मधूच्छिष्टम् नपुंसकलिङ्गः मधुन उच्छिष्टम् ॥ तत्पुरुषः समासः अकारान्तः
9 सिक्थक सिक्थकम् नपुंसकलिङ्गः सिञ्चति, सिच्यते, वा । थक् उणादिः अकारान्तः