अमरकोशः


श्लोकः

सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ । स्याद्यावकस्तु कुल्मासश्चणको हरिमन्थकः ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सिद्धार्थ सिद्धार्थः पुंलिङ्गः सिद्धोऽर्थोऽस्मात् । बहुव्रीहिः समासः अकारान्तः
2 गोधूम गोधूमः पुंलिङ्गः गुध्यति, गुध्यते, वा । उम उणादिः अकारान्तः
3 सुमन सुमनः पुंलिङ्गः सुष्ठु मन्यते । अच् कृत् अकारान्तः
4 यावक यावकः पुंलिङ्गः यौति । अण् तद्धितः अकारान्तः
5 कुल्माष कुल्माषः पुंलिङ्गः कुलं मस्यति । अण् कृत् अकारान्तः
6 चणक चणकः पुंलिङ्गः चण्यते । क्वुन् उणादिः अकारान्तः
7 हरिमन्थक हरिमन्थकः पुंलिङ्गः हरीणां मन्थं जनयति । घञ् कृत् अकारान्तः