अमरकोशः


श्लोकः

स प्रतापः प्रभावश्च यत्तेजः कोषदण्डजम् । भेदो दण्डः सामदानमित्युपायचतुष्टयम् ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रताप प्रतापः पुंलिङ्गः प्रतापयत्यनेन । कृत् अकारान्तः
2 प्रभाव प्रभावः पुंलिङ्गः प्रकृष्टो भावः । तत्पुरुषः समासः अकारान्तः
3 भेद भेदः पुंलिङ्गः भेदनम् । घञ् कृत् अकारान्तः
4 दण्ड दण्डः पुंलिङ्गः दमनम् । उणादिः अकारान्तः
5 सामन् सामन्म् नपुंसकलिङ्गः दमनम् । कनिन् बाहुलकात् नकारान्तः
6 दान दानम् नपुंसकलिङ्गः स्वधनस्य परेभ्यः प्रतिपादनं दानम् ॥ ल्युट् कृत् अकारान्तः