अमरकोशः


श्लोकः

अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः । वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभ्यवस्कन्दन अभ्यवस्कन्दनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 अभ्यासादन अभ्यासादनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 विजय विजयः पुंलिङ्गः विजयनम् । अच् कृत् अकारान्तः
4 जय जयः पुंलिङ्गः अच् कृत् अकारान्तः
5 वैरशुद्धि वैरशुद्धिः स्त्रीलिङ्गः वैरस्य शुद्धिः ॥ तत्पुरुषः समासः इकारान्तः
6 प्रतीकार प्रतीकारः पुंलिङ्गः प्रतिकरणम् । घञ् कृत् अकारान्तः
7 वैरनिर्यातन वैरनिर्यातनम् नपुंसकलिङ्गः वैरस्य निर्यातनम् । ल्युट् कृत् अकारान्तः