अभ्यासादनम्

सुधाव्याख्या

‘षद्लृ विशरणादौ’ चुरादिः । ल्युट् (३.३.११५) ॥


प्रक्रिया

धातुः -


षदॢँ विशरणगत्यवसादनेषु
सद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, धात्वादेः षः सः 6.1.64
अभि + आ + सद् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
अभ्या + सद् + णिच् - इको यणचि 6.1.77
अभ्या + सद् + इ - अत उपधायाः 7.2.116
अभ्या + साद् + इ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अभ्या + साद् + इ + ल्युट् - ल्युट् च 3.3.115
अभ्या + साद् + ल्युट् - णेरनिटि 6.4.51
अभ्या + साद् + यु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अभ्या + साद् + अन - युवोरनाकौ 7.1.1
अभ्यासादन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अभ्यासादन + अम् - अतोऽम् 7.1.24
अभ्यासादनम् - अमि पूर्वः 6.1.107