अमरकोशः


श्लोकः

स गीर्पतीष्ट्या स्थपतिः सोमपीती तु सोमपः । सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्थपति स्थपतिः पुंलिङ्गः तत्पुरुषः समासः इकारान्तः
2 सोमपीथिन् सोमपीथिन् पुंलिङ्गः सोमस्य पीतम् । तत्पुरुषः समासः नकारान्तः
3 सोमप सोमपः पुंलिङ्गः सोमं पिबति । कृत् अकारान्तः
4 सर्ववेदस् सर्ववेदस् पुंलिङ्गः सर्वं वेदयति । असुन् उणादिः सकारान्तः