सोमपीथिन्

सुधाव्याख्या

सविति । सोमस्य पीतम् । सोमपीतमस्यास्ति । इनिः (५.२.११५) — ‘इष्टादिभ्यश्च' (५.२.८८) इतीनि: इति मुकुटः । स्वामी तु-पानं पीथम् । ‘पातॄतुदिवचि-' (उ० २.७) इति थक् । ’घुमास्था–’ (६.४.६६) इतीत्वम् । ‘सोमपीथः-इत्याह ।