अमरकोशः


श्लोकः

उपाध्यायोऽध्यापकोऽथ स निषेकादिकद्गुरुः । मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उपाध्याय उपाध्यायः पुंलिङ्गः उपेत्याधीयतेऽस्मात् । घञ् कृत् अकारान्तः
2 अध्यापक अध्यापकः पुंलिङ्गः अध्यापयति । ण्वुल् कृत् अकारान्तः
3 गुरु गुरुः पुंलिङ्गः गृणाति धर्मादि । उणादिः उकारान्तः
4 मन्त्रव्याख्याकृत् मन्त्रव्याख्याकृत् पुंलिङ्गः मन्त्रस्य वेदस्य व्याख्यानं करोति । क्विप् कृत् तकारान्तः
5 आचार्य आचार्यः पुंलिङ्गः आचर्यते । ण्यत् कृत् अकारान्तः
5 व्रतिन् व्रतिन् पुंलिङ्गः इनि तद्धितः नकारान्तः