अमरकोशः


श्लोकः

प्रकोष्ठे विस्तृतकरे हस्त: मुष्ट्या तु बद्धया । स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ॥ ८६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हस्त हस्तः पुंलिङ्गः हसति, हस्यतेऽनेन वा । तन् उणादिः अकारान्तः
2 सरत्नि सरत्निः पुंलिङ्गः, स्त्रीलिङ्गः स हस्तः मुष्यतेऽनया । कत्निच् उणादिः इकारान्तः
3 अरत्नि अरत्निः पुंलिङ्गः, स्त्रीलिङ्गः रत्निभिन्नः । तत्पुरुषः समासः इकारान्तः