अमरकोशः


श्लोकः

श्यालाः स्युर्भ्रातर: पत्न्या: स्वामिनो देवृदेवरौ । स्वस्त्रियो भागिनेय: स्याज्जामाता दुहितुः पतिः ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 श्याल श्यालः पुंलिङ्गः श्यां लाति । कालन् बाहुलकात् अकारान्तः
2 देवृ देवा पुंलिङ्गः पत्युर्भ्राता पत्न्याः । उणादिः ऋकारान्तः
3 देवर देवरः पुंलिङ्गः देवते । अर उणादिः अकारान्तः
4 स्वस्रीय स्वस्रीयः पुंलिङ्गः स्वसुरपत्यम् । तद्धितः अकारान्तः
5 भागिनेय भागिनेयः पुंलिङ्गः भगिन्या अपत्यम् । ढक् तद्धितः अकारान्तः
6 जामातृ जामातृः पुंलिङ्गः जायां मिमीते । तृन् उणादिः ऋकारान्तः