अमरकोशः


श्लोकः

पुनर्भूदिधिषूरूढा द्विः तस्या दिधिषूः पतिः । स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुनर्भू पुनर्भूः स्त्रीलिङ्गः पुनर्भवति संस्कृता । क्विप् कृत् ऊकारान्तः
2 दिधिषू दिधिषूः स्त्रीलिङ्गः दधाति पापम् । कू उणादिः ऊकारान्तः
3 दिधिषू दिधिषूः पुंलिङ्गः दधाति पापम् । कू उणादिः ऊकारान्तः
4 अग्रेदिधिषू अग्रेदिधिषूः पुंलिङ्गः अग्रे प्रधानं दिधिषूर्यस्य । बहुव्रीहिः समासः ऊकारान्तः