अग्रेदिधिषूः

सुधाव्याख्या

मनुस्तु-‘ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । सा चाग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषुर्मता’ इत्याह ॥ स इति । अग्रे प्रधानं दिधिषूर्यस्य । ‘अग्रे’ इति विभक्तिप्रतिरूपको निपातः । समासान्तविधेरनित्यत्वान्न कप् (५.४.१५३) ॥ द्विजः क्षत्रियादिरपि । ‘दिधिषूः परपूर्वाग्रेदिधिषूस्तत्पुरंधिकः’ इति नाममाला ॥