अमरकोशः


श्लोकः

कापोतशौकमायूरतैत्तिरादीनि तद्गणे । गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कापोत कापोतम् नपुंसकलिङ्गः कपोतानां गणः । अञ् तद्धितः अकारान्तः
2 शौक शौकम् नपुंसकलिङ्गः शुकानां गणः । अण् तद्धितः अकारान्तः
3 मायूर मायूरम् नपुंसकलिङ्गः मयूराणां गणः । अण् तद्धितः अकारान्तः
4 तैत्तिर तैत्तिरम् नपुंसकलिङ्गः तित्तिरीणां गणः । अण् तद्धितः अकारान्तः
5 छेक छेकः पुंलिङ्गः छ्यति छीयते, वा । इन् बाहुलकात् अकारान्तः
6 गृह्मक गृह्मकः पुंलिङ्गः गृह्यते । क्यप् कृत् अकारान्तः