अमरकोशः


श्लोकः

समुदायः समुदयः समवायश्चयो गणः । स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समुदाय समुदायः पुंलिङ्गः समुदायते । अच् कृत् अकारान्तः
2 समुदय समुदयः पुंलिङ्गः समुदीयते । अच् कृत् अकारान्तः
3 समवाय समवायः पुंलिङ्गः समवाय्यते । घञ् कृत् अकारान्तः
4 चय चयः पुंलिङ्गः चीयते । अच् कृत् अकारान्तः
5 गण गणः पुंलिङ्गः गण्यते । घञ् कृत् अकारान्तः
6 संहति संहतिः स्त्रीलिङ्गः संहन्यते । क्तिन् कृत् इकारान्तः
7 वृन्द वृन्दम् नपुंसकलिङ्गः वृण्यते । उणादिः अकारान्तः
8 निकुरम्ब निकुरम्बम् नपुंसकलिङ्गः नि कुरति । अम्बच् बाहुलकात् अकारान्तः
9 कदम्बक कदम्बकम् नपुंसकलिङ्गः कुत्सितमम्बते, अम्ब्यते वा । अच् कृत् अकारान्तः