समवायः

सुधाव्याख्या

समवाय्यते । ‘अय गतौ’ (भ्वा० आ० से०) । घञ् (३.३.१९) । समवयन्त्यनेनास्मिन् वा । घञ् (३.३.१९) - इति मुकुटः । तन्न । ‘अजब्भ्याम्-’ (वा० ३.३.१२६) इति वार्तिकविरोधात् । बाहुलकस्यागतिकगतित्वात् ॥