वृन्दम्

सुधाव्याख्या

वृण्यते । ‘वृणु भक्षे’ (तु० प० से०) । वृणोति वा । ‘अब्दादयश्च’ (उ० ४.९८) इति साधुः ॥


प्रक्रिया

धातुः -


वृणु भक्षणे
वृण् - उपदेशेऽजनुनासिक इत् 1.3.2
वृ + नुम् + द - अब्दादयश्च (४.९८) । उणादिसूत्रम् ।
वृ + न् + द - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2
वृन्द + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वृन्द + अम् - अतोऽम् 7.1.24
वृन्द - अमि पूर्वः 6.1.107