अमरकोशः


श्लोकः

मातुलो मदनश्चास्य फले मातुलपुत्रकः । फलपूरो बीजपुरो रुचको मातुलुङ्गके ॥ ७८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मातुल मातुलः पुंलिङ्गः मास्ति नास्ति तुला यस्य । अकारान्तः
2 मदन मदनः पुंलिङ्गः मदयति । ल्यु कृत् अकारान्तः
3 मातुलपुत्रक मातुलपुत्रकः पुंलिङ्गः मातुलस्य पुत्र इव । तत्पुरुषः समासः अकारान्तः
4 फलपूर फलपूरः पुंलिङ्गः फलेन पूर्यते । तत्पुरुषः समासः अकारान्तः
5 बीजपूर बीजपूरः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
6 रुचक रुचकः पुंलिङ्गः रोचते । क्वुन् उणादिः अकारान्तः
7 मातुलुङ्गक मातुलुङ्गकः पुंलिङ्गः मीनात्यरुचिम् । तत्पुरुषः समासः अकारान्तः