मातुलुङ्गकः

सुधाव्याख्या

मीनात्यरुचिम् । ‘मीञ् हिंसायाम् (क्र्या० उ० अ०) । बाहुलकात्तुन् । लुञ्ज्यते । ‘लुजि भासार्थ: (चु० प० से०) । घञ् (३.३.१९) न्यङ्क्वादिः (७.३.५३) । मातुश्चासौ लुङ्गश्च । स्वार्थे कन् (५.३.७५) ॥ स्वामी तु चतुर्णा पर्यायतामाह । तदुक्तम् - ‘फलपूरो बीजपूरः केसरी बीजपूरकः। बीजकः केसराम्लश्च मातुलुश्च पूरक:' । अनेकार्थे - ‘सौवर्चलं मातुलङ्गं शिलाचन्दनपेषणी । ग्रीवाभरणकं चैषु चतुर्षु रुचकं स्मृतम्' इति ।


प्रक्रिया

धातुः - मीञ् हिंसायाम् , लुजिँ हिंसाबलादाननिकेतनेषु


मीञ् हिंसायाम्
मी - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मी + तुन् - बाहुलकात् ।
मी + तु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मातु - मीनातिमिनोतिदीङां ल्यपि च 6.1.50
लुजिँ हिंसाबलादाननिकेतनेषु
लुज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लुन्ज् - इदितो नुम् धातोः 7.1.58
लुन्ज् + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19 ,हलन्त्यम् 1.3.3,लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
लुन्ग् + अ - न्यङ्क्वादीनां च 7.3.53
लुंग - नश्चापदान्तस्य झलि 8.3.24
लुङ्ग - अनुस्वारस्य ययि परसवर्णः 8.4.58
मातु + सु + लुङ्ग + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
मातुलुङ्ग - सुपो धातुप्रातिपदिकयोः 2.4.71
मातुलुङ्ग + सु + कन् - संज्ञायां कन् 5.3.75
मातुलुङ्ग + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
मातुलुङ्गक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मातुलुङ्गक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मातुलुङ्गक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मातुलुङ्गक + रु - ससजुषो रुः 8.2.66
मातुलुङ्गक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मातुलुङ्गकः - खरवसानयोर्विसर्जनीयः 8.3.15