अमरकोशः


श्लोकः

नगाद्यारोह उच्छ्राय उत्सेधश्वोच्छ्रयश्च सः । अस्त्री प्रकाण्ड: स्कन्ध: स्यान्मूलाच्छाखावधिस्तरोः ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उच्छ्राय उच्छ्रायः पुंलिङ्गः नगस्य तरोः ॥ घञ् कृत् अकारान्तः
2 उत्सेध उत्सेधः पुंलिङ्गः उत्सेधनम् । घञ् कृत् अकारान्तः
3 उच्छ्रय उच्छ्रयः पुंलिङ्गः अच् कृत् अकारान्तः
4 प्रकाण्ड प्रकाण्डः पुंलिङ्गः, नपुंसकलिङ्गः प्रकाण्ड्यते । अच् कृत् अकारान्तः
5 स्कन्द स्कन्दः पुंलिङ्गः स्कन्द्यते । घञ् कृत् अकारान्तः