अमरकोशः


श्लोकः

अस्त्री कुशं कुथो दर्भः पवित्रमथ कतृणम् । पौरसौगन्धिकध्यामदेवजग्धकरौहिषम् ॥ १६६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुश कुशम् नपुंसकलिङ्गः कौ शेते । कृत् अकारान्तः
2 कुथ कुथः पुंलिङ्गः कुथ्यति । कृत् अकारान्तः
3 दर्भ दर्भः पुंलिङ्गः दृभ्यते । घञ् कृत् अकारान्तः
4 पवित्र पवित्रम् नपुंसकलिङ्गः प्रयतेऽनेन । इत्र कृत् अकारान्तः
5 कत्तृण कत्तृणम् नपुंसकलिङ्गः कुत्सितं तृणम् । तत्पुरुषः समासः अकारान्तः
6 पौर पौरम् नपुंसकलिङ्गः पुरे भवम् । अण् तद्धितः अकारान्तः
7 सौगन्धिक सौगन्धिका नपुंसकलिङ्गः सुगन्ध: प्रयोजनमस्य । ‘ ठञ् तद्धितः अकारान्तः
8 ध्याम ध्यामम् नपुंसकलिङ्गः ध्यायन्ते पशुभिः । मक् बाहुलकात् अकारान्तः
9 देवजग्धक देवजग्धकम् नपुंसकलिङ्गः देवैरद्यते स्म । क्त कृत् अकारान्तः
10 रौहिष रौहिषम् नपुंसकलिङ्गः देवैरद्यते स्म । टिषच् उणादिः अकारान्तः