अमरकोशः


श्लोकः

गर्वोऽभिमानोऽहंकार: मानश्चित्तसमुन्नतिः । अनादर: परिभवः परीभावस्तिरस्क्रिया ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गर्व गर्वः पुंलिङ्गः घञ् कृत् अकारान्तः
2 अभिमान अभिमानः पुंलिङ्गः अभि सर्वतो मानः । अकारान्तः
3 अहंकार अहङ्कारः पुंलिङ्गः 'अहम्' इति करणमहंकारः ॥ अकारान्तः
4 मान मानः पुंलिङ्गः मननम् । घञ् कृत् अकारान्तः
5 चित्तसमुन्नतिः चित्तसमुन्नतिः स्त्रीलिङ्गः चित्तस्य समुन्नतिः
6 अनादर अनादरः पुंलिङ्गः न आदरः ॥ नञ् तत्पुरुषः समासः अकारान्तः
7 परिभव परिभवः पुंलिङ्गः अप् कृत् अकारान्तः
8 परीभाव परीभावः पुंलिङ्गः अप् कृत् अकारान्तः
9 तिरस्क्रिया तिरस्क्रिया स्त्रीलिङ्गः तिरस्करणम् । शः कृत् आकारान्तः