परिभवः

सुधाव्याख्या

‘परौ भुवः’ (३.३.५५) इति घञो वैकल्पिकत्वात् 'ऋदोरप्' (३.३.५७) । (परापूर्वकादपि भुवोऽपि पराभवः । 'पराभवस्तिरस्कारे नाशे’ इति हैमः । 'व्रजन्ति ते मूढधियः पराभवम्' इति प्रयोगश्च)