अमरकोशः


श्लोकः

अध्याहारस्तर्क ऊह: विचिकित्सा तु संशयः । संदेहद्वापरौ चाथ समौ निर्णयनिश्चयौ ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अध्याहार अध्याहारः पुंलिङ्गः अध्याहरणम् । घञ् कृत् अकारान्तः
2 तर्क तर्कः पुंलिङ्गः अपूर्वोत्प्रेक्षणं तर्कणम् । घञ् कृत् अकारान्तः
3 ऊह ऊहः पुंलिङ्गः ऊहनम् । घञ् कृत् अकारान्तः
4 विचिकित्सा विचिकित्सा स्त्रीलिङ्गः कृत् आकारान्तः
5 संशय संशयः पुंलिङ्गः एरच् कृत् अकारान्तः
6 संदेह संदेहः पुंलिङ्गः संदेहनम् । घञ् कृत् अकारान्तः
7 द्वापर द्वापरः पुंलिङ्गः द्वौ परौ प्रकारौ यस्य । बहुव्रीहिः समासः अकारान्तः
8 निर्णय निर्णयः पुंलिङ्गः निर्णयनम् । एरच् कृत् अकारान्तः
9 निश्चय निश्चयः पुंलिङ्गः अप् कृत् अकारान्तः