अमरकोशः


श्लोकः

पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने । स्यात्तपस्य: फाल्गुनिक: स्याच्चैत्रे चैत्रिको मधुः ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पौष पौषः पुंलिङ्गः पुष्येण युक्ता पौर्णमास्यस्मिन् । अण् तद्धितः अकारान्तः
2 तैष तैषः पुंलिङ्गः तिष्येण युक्ता पौर्णमास्यस्मिन् । अण् तद्धितः अकारान्तः
3 सहस्य सहस्यः पुंलिङ्गः सहसि बले साधुः । यत् तद्धितः अकारान्तः
4 तपस् तपः पुंलिङ्गः तपन्त्यस्मिन् । असुन् उणादिः सकारान्तः
5 माघ माघः पुंलिङ्गः मघया युक्ता पौर्णमास्यस्मिन् । अण् तद्धितः अकारान्तः
6 फाल्गुन फाल्गुनः पुंलिङ्गः फलति निष्पादयति । उनन् उणादिः अकारान्तः
7 तपस्य तपस्यः पुंलिङ्गः तपसि साधुः । यत् तद्धितः अकारान्तः
8 फाल्गुनिक फाल्गुनिकः पुंलिङ्गः फाल्गुनस्तु गुडाकेशे नदीजार्जुनभूरुहे । ठक् तद्धितः अकारान्तः
9 चैत्र चैत्रः पुंलिङ्गः चित्रया युक्ता पौर्णमास्यस्मिन् । अण् तद्धितः अकारान्तः
10 चैत्रिक चैत्रिकः पुंलिङ्गः चित्रया युक्ता पौर्णमास्यस्मिन् । ठक् तद्धितः अकारान्तः
11 मधु मधुः पुंलिङ्गः मन्यते एतं मधुः । उणादिः उकारान्तः