अमरकोशः


श्लोकः

तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयः समम् । पयस्यमाज्यदध्यादि द्रप्सं दधि घनेतरत् ॥ ५१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 करीष करीषः पुंलिङ्गः, नपुंसकलिङ्गः कीर्यते । ईषन् उणादिः अकारान्तः
2 दुग्ध दुग्धम् नपुंसकलिङ्गः दुह्यते स्म । क्त कृत् अकारान्तः
3 क्षीर क्षीरम् नपुंसकलिङ्गः क्षयणम् । अण् कृत् अकारान्तः
4 पयस् पयस्म् नपुंसकलिङ्गः पीयते । असुन् उणादिः सकारान्तः
5 पयस्य पयस्यम् नपुंसकलिङ्गः पयसो विकारः । यत् तद्धितः अकारान्तः
6 द्रप्स द्रप्सम् नपुंसकलिङ्गः बाहुलकात् अकारान्तः