अमरकोशः


श्लोकः

शुकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे । ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शूक शूकः पुंलिङ्गः, नपुंसकलिङ्गः श्यति । ऊक उणादिः अकारान्तः
2 शमी शमी स्त्रीलिङ्गः शमी = शाम्यति । अच् कृत् ईकारान्तः
3 सिम्बा सिम्बा स्त्रीलिङ्गः समति बन् उणादिः आकारान्तः
4 ऋध्द ऋध्दः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ऋष्यते स्मः । क्त कृत् अकारान्तः
6 आवसित आवसितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आवसीयते स्म । क्त कृत् अकारान्तः
7 पूत पूतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पूयते स्म । क्त कृत् अकारान्तः
8 बहुलीकृत बहुलीकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बहु मानं लाति । कृत् अकारान्तः