सिम्बा

सुधाव्याख्या

समति ‘षम वैक्लव्ये' (भ्वा० प० से०) । ‘उल्बादयश्च’ (उ० ४.९५) इति साधुः । शिनोति ‘शिञ् निशाने’ (स्वा० उ० अ०) । (‘शिम्बा' । ‘शिमिः’ ‘शिम्बिः’ इत्यपि-)-इति स्वामी ॥