ऋद्धम्

सुधाव्याख्या

रिति । ऋष्यते स्मः । ‘ऋधु वृद्धौ' (दि० प० से०) । क्तः । (३.२.१०२) । ‘ऋद्धं सम्पन्नधान्ये च सुसमृद्धे तु वाच्यवत्’ इति विश्वः (मेदिनी) । ‘रिद्धं’ संसिद्धम् । राधेः (स्वा० प० उ०)-इति स्वामी । तत्र पृषोदरादिः (६.३.१०९) ॥