अमरकोशः


श्लोकः

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी । दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लोचन लोचनम् नपुंसकलिङ्गः लोच्यतेऽनेन । ल्युट् कृत् अकारान्तः
2 नयन नयनम् नपुंसकलिङ्गः नीयतेऽनेन । ल्युट् कृत् अकारान्तः
3 नेत्र नेत्रम् नपुंसकलिङ्गः नीयतेऽनेन । ष्ट्रन् कृत् अकारान्तः
4 ईक्षण ईक्षणम् नपुंसकलिङ्गः ईक्ष्यतेऽनेन । ल्युट् कृत् अकारान्तः
5 चक्षुष् चक्षुः नपुंसकलिङ्गः चक्षतेऽनेन, वा । उसि उणादिः षकारान्तः
6 अक्षि अक्षि नपुंसकलिङ्गः अश्नुते । क्सि उणादिः इकारान्तः
7 दृश् दृक् स्त्रीलिङ्गः पश्यति । क्विप् कृत् शकारान्तः
8 दृष्टि दृष्टिः स्त्रीलिङ्गः पश्यति । क्तिन् स्त्रीप्रत्ययः इकारान्तः
9 अस्रु अस्रु नपुंसकलिङ्गः अस्यति । रुक् उणादिः उकारान्तः
10 नेत्राम्बु नेत्राम्बु नपुंसकलिङ्गः नेत्रयोरम्बु ॥ तत्पुरुषः समासः उकारान्तः
11 रोदन रोदनम् नपुंसकलिङ्गः रुद्यते । ल्युट् कृत् अकारान्तः
12 अस्र अस्रम् नपुंसकलिङ्गः अस्यति । रक् बाहुलकात् अकारान्तः
13 अश्रु अश्रुम् नपुंसकलिङ्गः अस्यति । रुक् उणादिः उकारान्तः