अस्रु

सुधाव्याख्या

अस्त्विति । अस्यति । अश्नुते वा कण्ठम् । ‘अस्वादित्वात् (उ० ५.२९) इति रुक्पक्षे । ‘अस्रः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते’ (इति मेदिनी) । ‘जगरे चाश्रमश्रुणि’ इत्यू- ष्मभेदात्तालव्यप्रकरणोक्तेश्च तालव्यशमपि ॥