चक्षुः

सुधाव्याख्या

चष्टे । चक्षतेऽनेन, वा । ‘चक्षिङ्’ (अ० आ० अ०) । ‘चक्षेः शिच्च’ (उ० ३.११९) इत्युसिः । शित्त्वादनार्धधातुकत्वात् ख्याञ् न । बाहुलकात् ख्याञ् न–इति मुकुटस्त्वपाणिनीयः ॥