अमरकोशः


श्लोकः

स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी । उन्मत्त उन्मादवति श्लेष्मल: श्लेष्मण: कफी ॥ ६० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चुल्ल चुल्लः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चक्षुर्गतः क्लेदरोगश्चुल्लादिवाच्यः । तद्धितः अकारान्तः
2 चिल्ल चिल्लः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चक्षुर्गतः क्लेदरोगश्चुल्लादिवाच्यः । तद्धितः अकारान्तः
3 पिल्ल पिल्लः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चक्षुर्गतः क्लेदरोगश्चुल्लादिवाच्यः । तद्धितः अकारान्तः
4 उन्मत्त उन्मत्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उन्माद्यति स्म । क्त कृत् अकारान्तः
5 उन्मादवत् उन्मादवत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उन्मादोऽस्यास्ति । घञ् कृत् तकारान्तः
6 श्लेष्मल श्लेष्मलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः श्लेष्मास्यास्ति । लच् तद्धितः अकारान्तः
7 श्लेष्मण श्लेष्मणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तद्धितः अकारान्तः
8 कफिन् कफी पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कफोऽस्यास्ति । इनि तद्धितः नकारान्तः