चिल्लः

सुधाव्याख्या

स्युरिति । (वा० ५.२.३३) क्लिन्नस्य लप्रत्ययः । चुल्, चिल्, पिल्, आदेशाः ‘अस्य चक्षुषि’ इत्यर्थे । चक्षुर्गतः क्लेदरोगश्चुल्लादिवाच्यः । तद्योगाच्चक्षुश्रुल्लादिवाच्यम् । तच्चक्षु- र्योगात्पुरुषोऽपि । ‘चिल्लः खगे सचुल्लश्च पिल्लवत् । क्लिन्नलोचने । क्लिन्नाक्ष्णि’ इति हैमः ॥