अमरकोशः


श्लोकः

वृन्दभेदाः समैर्वर्गः संघसार्थौ तु जन्तुभिः । सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम् ॥ ४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वर्ग वर्गः पुंलिङ्गः वृन्देति । घञ् कृत् अकारान्तः
2 सङ्घ सङ्घः पुंलिङ्गः संहन्यते । घञ् कृत् अकारान्तः
3 सार्थ सार्थः पुंलिङ्गः सरति, स्त्रियते, वा । थन् उणादिः अकारान्तः
4 कुल कुलम् नपुंसकलिङ्गः कोलति । कृत् अकारान्तः
5 यूथ यूथम् पुंलिङ्गः, नपुंसकलिङ्गः यौति । थक् उणादिः अकारान्तः