अमरकोशः


श्लोकः

वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः । ओषधिः फलपाकान्ताः स्यादबन्ध्यः फलेग्रहिः ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वानस्पत्य वानस्पत्यः पुंलिङ्गः वनस्य पतिः । तत्पुरुषः समासः अकारान्तः
2 वनस्पति वनस्पतिः पुंलिङ्गः तत्पुरुषः समासः इकारान्तः
3 ओषधी ओषधिः स्त्रीलिङ्गः ओषः प्लोषो दीप्तिर्वा धीयतेऽत्र । कि कृत् ईकारान्तः
4 अवन्ध्य अवन्ध्यः पुंलिङ्गः यत् तद्धितः अकारान्तः
5 फलेग्रहि फलेग्रहिः पुंलिङ्गः फलानि गृह्णाति । इन् तद्धितः इकारान्तः