अमरकोशः


श्लोकः

एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले । कृष्णपाकफलावग्निसुषेणाः करमर्दके ॥ ६७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कलिङ्ग कलिङ्गः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कलिं गच्छति । तत्पुरुषः समासः अकारान्तः
2 इन्द्रयव इन्द्रयवम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इन्द्रसंज्ञस्य वृक्षस्य यवम् ॥ तत्पुरुषः समासः अकारान्तः
3 भद्रयव भद्रयवम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भद्रं च तद्यवं च ॥ तत्पुरुषः समासः अकारान्तः
4 कृष्णपाकफल कृष्णपाकफलः पुंलिङ्गः कृष्णः पाकोऽस्य । कृष्णपाकं फलमस्य ॥ बहुव्रीहिः समासः अकारान्तः
5 अविग्न अविग्नः पुंलिङ्गः आ विजते स्म । क्त कृत् अकारान्तः
6 सुषेण सुषेणः पुंलिङ्गः शोभना सेना यस्य । बहुव्रीहिः समासः अकारान्तः
7 करमर्दक करमर्दकः पुंलिङ्गः करं मृद्नाति । कन् तद्धितः अकारान्तः