अमरकोशः


श्लोकः

झटाऽमलाऽज्झटा ताली शिवा तामलकीति च । प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः ॥ १२७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 झटा झटा स्त्रीलिङ्गः घञ् कृत् आकारान्तः
2 आमला अमला स्त्रीलिङ्गः न मलो यस्याः ॥ बहुव्रीहिः समासः आकारान्तः
3 अज्झटा अज्झटा स्त्रीलिङ्गः अदव्ययमाश्चये । अत आश्चर्यश्च झट: संघातोऽस्याम् । तत्पुरुषः समासः आकारान्तः
4 ताली ताली स्त्रीलिङ्गः तालयति । अच् कृत् ईकारान्तः
5 शिवा शिवा स्त्रीलिङ्गः शिवमस्त्यस्याम् । अच् तद्धितः आकारान्तः
6 तामलकी तामलकी स्त्रीलिङ्गः तनुश्वासावामलकी च । तत्पुरुषः समासः ईकारान्तः
7 प्रपौण्डरीक प्रपौण्डरीकम् नपुंसकलिङ्गः पुण्डरीकेण सदृशम् । अण् तद्धितः अकारान्तः
8 पुण्डर्य पुण्डर्यम् नपुंसकलिङ्गः पुण्डयति । अच् कृत् अकारान्तः
9 तुन्न तुन्नः पुंलिङ्गः तुद्यते स्म । क्त कृत् अकारान्तः
10 कुबेरक कुबेरकः पुंलिङ्गः कुत्सितं वेरमस्य । तत्पुरुषः समासः अकारान्तः