अमरकोशः


श्लोकः

लतार्कद्रुद्रुमौ तत्र हरितेऽथ महौषधम् । लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः ॥ १४८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लतार्क लतार्कः पुंलिङ्गः लतासु अर्च्यते, अर्च्यते विरुद्धलक्षणया निन्द्यते वा । घञ् कृत् अकारान्तः
2 दुर्द्रुम दुर्द्रुमः पुंलिङ्गः दुष्टो द्रुमः ॥ तत्पुरुषः समासः अकारान्तः
3 महौषध महौषधम् नपुंसकलिङ्गः महच्च तदौषधं च । तत्पुरुषः समासः अकारान्तः
4 लशुन लशुनम् नपुंसकलिङ्गः अश्नुते वा । उनन् उणादिः अकारान्तः
5 गृञ्जन गृञ्जनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 अरिष्ट अरिष्टम् नपुंसकलिङ्गः न रिष्टमशुभमस्मात् । तत्पुरुषः समासः अकारान्तः
7 महाकन्द महाकन्दम् नपुंसकलिङ्गः महत् कन्दमस्य ॥ बहुव्रीहिः समासः अकारान्तः
8 रसोनक रसोनकः पुंलिङ्गः रसे आस्वादने ऊन्यते पातकहेतत्वात् । अच् कृत् अकारान्तः