दुर्द्रुमः

सुधाव्याख्या

दुष्टो द्रुमः ॥


प्रक्रिया

दुर् + द्रुम + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
दुर् + द्रुम - सुपो धातुप्रातिपदिकयोः 2.4.71
दुर्दुम + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दुर्दुम + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुर्दुम + रु - ससजुषो रुः 8.2.66
दुर्दुम + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुर्दुमः - खरवसानयोर्विसर्जनीयः 8.3.15